A 1114-18(3) Sarasvatīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/18
Title: Sarasvatīstotra
Dimensions: 19 x 10 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/170
Remarks:


Reel No. A 1114-18 MTM Inventory No.: 103270

Title Sarasvatīstotra

Remarks attributed to the Brahma and assigned to the Ssanatkumārasaṃhitā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 19.0 x 10.0 cm

Folios 44

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 6/170

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

śrīgaṇeśo jayatitarām ||     ||

asya śrīsarasvatīstotramaṃtrasya brahmāṛṣir gāyatrīchando mama vāksidhyarthe viniyogaḥ ||

brahmovāca ||

śuklāṃ brahmavicārasāraparamām ādyāṃ jagat(!)vyāpinīṃ |

vīṇāpustakadhāriṇīm abhayadāṃ jāḍyāṃdhakārāpahām ||

haste sphāṭikamālikāṃ vidadhatīṃ padmāsane saṃsthitāṃ

vande tāṃ parameśvarīṃ bhagavatīṃ buddhipradāṃ śāradām || 1 || (fol. 3r5–3v3)

End

brahmacārī vratī maunī trayodaśyāṃ nirāmiṣaḥ ||

sārasvatastotrapāṭhāt tasyād(!) iṣṭārthalābhavān || 10 ||

pakṣadvaye trayodaśyām ekaviṃśatisaṃkhyayā ||

avicchinnaṃ paṭhed yas tu sukavitvaṃ labhe[d] dhruvaṃ || 11 ||

sarvapāpavinirmuktaḥ śubhago lokaviśrutā(!) ||

vāṃchitaṃ phalam āpnoti lokosmin nātra saṃśayaḥ || 12 ||     || (fol. 3v2–5)

Colophon

iti śrīsanatkumārasaṃhitāyāṃ brahmaproktaṃ sarasvatīstotraṃ saṃpūrṇam ||     || śubhm || (fol. 3v6–7)

Microfilm Details

Reel No. A 1114/18

Date of Filming 02-07-1986

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-09-2008

Bibliography